B 24-19 Stūpalakṣaṇakārikāvivecana
Manuscript culture infobox
Filmed in: B 24/19
Title: Stūpalakṣaṇakārikāvivecana
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. B 24/19
Inventory No. NEW
Title Stupalakṣaṇavivecanam
Remarks
Author
Subject Bauddha
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 26.5 x 5.0 cm
Binding Hole(s) 1, in the center-left
Folios 7
Lines per Folio 7
Foliation figures in the middle of the center-left margin and figures in the middle of the right-hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/366
Manuscript Features
On the front cover-leaf is written:
"stūpalakṣaṇakārikāyāṃ vivecanaṃ Buddha" 2 "saṃvat"
The folio 7 is missing.
Excerpts
«Beginning»
❖ namo buddhāya ||
prakīrṇakāvinaye prokttāṃ yallokottaravādinā |
yac cānyeṣāṃ nikāyānāṃ sūtrādao stūpalakṣaṇaṃ ||
darśitaṃ lokanāthena stoka(!) stokaṃ kvacit kvacit |
sarvan tat (seha) bhdravyūhena kathyate ||
abhigamyed bhuvo bhāvo stu śuddhe ʼpratiṣṭḥite (!) |
nakhavadhontate sniddhe stghāne śucini kārayet ||
yojano chrekanirdiṣṭāṃ parikṣeporddhayojanaḥ |
krośavistārā prakīrṇavinayāditaṃ || (fol. 1v1–3)
«End»
rajamaṇikanakaśilā dārumūrtikṛd iti |
śurabhiḥ pradeśe prasastā manohare |
svahaste vā karmahastena vā | tathā svabuddhyā vikalpakāryaṃ | yataḥ prokttaṃ yathā syā(!) sobhano bhavet | tathā kuryād iti | āgame smin iti |
stūpalakṣaṇaśāstrasya vastumātropadarśanāt |
yan mayopārjitaṃ puṇyaṃ tenāstu stupastu(!) sugato jana iti || || (fol. 8v1–3)
«Colophon»
stūpalakṣaṇakārikāyāṃ vivecanaṃ samāptaḥ(!) || || ❁ || (fol. 8v3–4)
Microfilm Details
Reel No. B 24/19
Date of Filming 23-09-1970
Exposures 10
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/ DS
Date 02-12-2013
Bibliography