B 24-19 Stūpalakṣaṇakārikāvivecana

Manuscript culture infobox

Filmed in: B 24/19
Title: Stūpalakṣaṇakārikāvivecana
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:



Reel No. B 24/19

Inventory No. NEW

Title Stupalakṣaṇavivecanam

Remarks

Author

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 26.5 x 5.0 cm

Binding Hole(s) 1, in the center-left

Folios 7

Lines per Folio 7

Foliation figures in the middle of the center-left margin and figures in the middle of the right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/366

Manuscript Features

On the front cover-leaf is written:

  "stūpalakṣaṇakārikāyāṃ vivecanaṃ Buddha"
   2 "saṃvat"

The folio 7 is missing.

Excerpts

«Beginning»

❖ namo buddhāya ||

prakīrṇakāvinaye prokttāṃ yallokottaravādinā |

yac cānyeṣāṃ nikāyānāṃ sūtrādao stūpalakṣaṇaṃ ||

darśitaṃ lokanāthena stoka(!) stokaṃ kvacit kvacit |

sarvan tat (seha) bhdravyūhena kathyate ||

abhigamyed bhuvo bhāvo stu śuddhe ʼpratiṣṭḥite (!) |

nakhavadhontate sniddhe stghāne śucini kārayet ||

yojano chrekanirdiṣṭāṃ parikṣeporddhayojanaḥ |

krośavistārā prakīrṇavinayāditaṃ || (fol. 1v1–3)


«End»

rajamaṇikanakaśilā dārumūrtikṛd iti |

śurabhiḥ pradeśe prasastā manohare |

svahaste vā karmahastena vā | tathā svabuddhyā vikalpakāryaṃ | yataḥ prokttaṃ yathā syā(!) sobhano bhavet | tathā kuryād iti | āgame smin iti |

stūpalakṣaṇaśāstrasya vastumātropadarśanāt |

yan mayopārjitaṃ puṇyaṃ tenāstu stupastu(!) sugato jana iti || || (fol. 8v1–3)


«Colophon»

stūpalakṣaṇakārikāyāṃ vivecanaṃ samāptaḥ(!) || || ❁ || (fol. 8v3–4)

Microfilm Details

Reel No. B 24/19

Date of Filming 23-09-1970

Exposures 10

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/ DS

Date 02-12-2013

Bibliography